SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः - १२ । १og पौलोमी त्रिदशेश्वराविव सुखं तौ दंपती भेजतुः ॥३७॥ वैराग्यवारिनिधि पूर्णनिशाकराणां तेषां च हीरविजयत्रतिसिंधुराणाम् । सौभाग्य [भा]ग्यपरभागविभासुराणां तेषां पुनर्विजयसेनमुनीश्वराणाम् ॥ ३८ ॥ वाग्भिर्मुषाकृत सुधाभिरुचिचेताः श्राद्धः स शोभनमना भजति स्म भावम् । श्रीसं [भ]क्तिघनदान जिनेंद्र चैत्योद्धारादिकम् भृशं सुकृतिप्रियेषु ॥ ३९ ॥ ( विशेषकम् । ) ग्रहैः प्रशस्तेऽहि सुपार्श्वभ [र]नन्तभश्च शुभां प्रतिष्ठाम् । सोऽचीकरत्पड्युगभूप १६४६ वर्षे हर्षेण सौवर्णिक तेजपालः ॥ ४० ॥ आदावार्षभित्र तिर्थतिलके शत्रुं [ज] येऽचीकरं चैत्यं शैत्यकरं दृषोर्मणिगणस्वर्णादिभिर्भासुरम् । अत्रान्येपि भुजार्जितां फलवतीमुचैः सृजंतः श्रीयं [प्रा]सादं तदनुक्रमेण वहवश्चांकारयन् भूभुजः ॥ ४२ ॥ तीर्थेऽत्र साधुकरमाभिधो धनी सिद्धिसिद्धितिथि १५८८ संख्ये । चैत्यम[ची] करदुक्तेरानंदविमलमुनिराजाम् ॥ ४३ ॥ तं वीक्ष्य जीर्ण भगवद्विहारं स तेजपालः स्वहृदीति दध्यौ । भावी कदा सो ऽवसरो वरीयान् यत्रा ऽत्र चैत्यं भविता नवीनम् ॥ ४४ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy