SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १८२ प्राचीनजैनलेखसंग्रह श्रीवलभद्राचार्य विदग्धनृपपूजितं समभ्यर्च्य । अ ( आ ) चंद्रा यावदत्तं भवते मया(*)- - - ॥५॥ [श्रीहस्ति ] कुंडिकायां चैत्यगृहं जनमनोहरं भक्त्या । श्रीमद्वलभद्रगुरोर्यद्विहितं श्रीविदग्धेन ॥ ६॥ तस्मिन्लो(लो)कान् समाहृय नानादेशसमाग[तान । आचंद्रार्कस्थिति यावच्छासनं दत्तमक्षयम् ।। ७ ।। [रू]पक एको देयो बहतामिह विंशतेः प्रवहणानाम् । धम्म(*)- - - - - - - क्रयविक्रये च तथा ॥८॥ संभृतगंच्या देयस्तथा वहत्याश्च रूपकः श्रेष्ठः। . घाणे घटे च कर्क देयः सर्वेण परिपाट्या ॥९॥ श्री[भट्ट]लोकदत्ता पत्राणां चोल्लिका त्रयोदशिका । पेल्लकपेल्लकमेतद्द्युतकारैः] शासने देयम् ॥ १० ॥ देयं पलास(श पाटकमर्यादावार्त्तिक(*)- - - - प्रत्यरघ[] धान्याढकं तु गोधूमयवपूर्णम् ॥ ११ ॥ पेड्डा च पंचपल्लिका धर्मस्य विशोपकस्तथा भारे । शासनमेतत्पुर्व विदग्धराजेन संदत्तम् ॥ १२ ॥ [कप्पा]सकांस[स्य] कुंकुम[पुर]मांजिष्ठादिसर्वभांडस्य । [द]श दश पलानि भारे देयानि विक(*)- - - - ॥ १३ ॥ आदानादेतस्माद्भागव्यमर्हतः कृतं गुरुणा । शेषस्तृतीयभागो विद्याधनमात्मनो विहितः ॥ १४ ॥ राज्ञा तत्पुत्रपौत्रैश्च गोष्टया पुरजनेन च । गुरुदेवधनं रक्ष्यं नोपेक्ष्यिं हितमि(मी)प्सुभिः] ॥ १५ ॥ दत्ते दाने फलं दानात्पालिते पालनात्फलम् । - [भक्षितो पेक्षित पापं गुरुदे(*)[वधने]धिकम् ॥ १६ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy