SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-३१८ । सालंकारा समधिकरसा साधुसंधानंबंधा श्लाघ्यश्लेपा ललितविलसत्तद्धिताख्यातनामा | सत्ताढ्या रुचिरविरतिर्धर्यमाधुर्यवर्या . सूर्याचार्यैर्व्यरचि रमणीवा (*)ति[रम्या] प्रशस्तिः ॥४०॥ संवत् २०५३ वर्षे माघशुक्ल १३ रविदिने पुष्पनक्षत्रे श्रीरि (ऋ) पभनाथदेवस्य प्रतिष्ठा कृता महाध्वजचारोपितः ॥ मूलनायकः ॥ नाहक जिंदजसशंपपूर भद्रनागपोचि[स्थ] श्रावक गो. ठिकैरशेषकर्मक्षयार्थ स्वसंतानभवान्धितर (*) [णार्थं च] न्यायोपार्जितवित्तेन कारितः ॥ छ ॥ ती १८१ परवादिदर्पमथनं हेतुनयसहस्त्रभंगकाकीर्णम् । भव्यजन दुरितशमनं जिनेंद्रवर शासनं जयति ॥ १ ॥ आसीद्धीधनसंमतः शुभगुणो भास्वत्मतापोज्ज्वलो विस्पष्टप्रतिभः प्रभावकलितो भूपोत्तयां (मां) गर्चितः । योपित्पी(*)नपयोधरांतरसुखाभिष्वंगसंलालितो यः श्रीमान् हरिवर्म उत्तममणिः सशहारे गुरौ ||२|| तस्माद ( ) भूव भुवि भूरिगुणोपपेतो भूपमा भू] तमुकुटार्चितपादपीठः । श्री राष्ट्रकूटकुलकानन कल्पवृक्षः श्रीमान् विदग्धतृपतिः प्रकटमतापः ॥ ३ ॥ 7 - तस्माद्भूप (*)गणा [कीर्तेः ] परं भाजनं संभूतः सुतनुः सुतोऽति मतिमान् श्री मंमटो विश्र (श्रुतः । येनास्मिन्निजराजवंशगगने चंद्रायितं चारुणा तेनेदं पितृशासनं समधिकं कृत्वा पुनः पाल्यते ॥ ४ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy