SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ लेखाङ्क: - ३१८-३१९ । गोधूम मुद्द्रयवलचणराल[का] देस्तु मेयजातस्य | द्रोणं प्रति माणकमेकमत्र सर्व्वेण दातव्यम् ॥ १७ ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥ १८ ॥ रामगिरिनंदकलिते विक्रमकाले गते तु शुचिमा [से] (*) । [श्रीम] द्वलभद्रगुरोर्विदग्धराजेन दत्तमिदम् ॥ १९ ॥ नवसु शतेषु गतेषु तु पण्णवतीसमधिकेषु माघस्य । कृष्णैकादश्यामिह समर्थितं मटनृपेन (ण) ॥ २० ॥ यावद्भूधरभूमिभानुभरतं भागीरथी भारती 'भास्त्र [द्भा]नि भुजंगराजभव [नं] भ्राजद्भवांभोधयः । ति[ष्टं(*)त्यत्र]सुरासुरेंद्रमहितं [जै]नं च सच्छासनं । श्रीमत्केशव सूरि संततिकृते तावत्मभूयादिदम् ॥ २१ ॥ इदं चाक्षयधर्म्मसाधनं शासनं श्रीविदग्धराज्ञा (जेन) दत्तं || संवत् ९७३ श्रीमंमट[ राज्ञा (जेन) समर्थि] तं संवत् ९९६ ।। सूत्रधारोद्भव [शत] योगेश्वरेण उत्कीर्णेयं प्रशस्तिरिति ॥ ( ३१९ ) ( 1 ) ओं संवत् १३३५ वर्षे श्राम्व (व) ण( 2 ) वदि १ सोमेऽद्येह समीपाट्टी( 3 ) मंडपिकायां भांपा इट भांवा ( 4 ) पयरा महं सजन महं० धीणा ( 5 ) ८० धणसीहउ ० ८० देवसीह प्रभृ ( 6 ) ति पंचकुलेन श्रीराताभिधा १८३
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy