SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-६४ | कचिदिह विहरंतीची (*) क्षमाणस्य रामाः प्रसरति रतिरंतर्मोक्षमाकांक्षतोऽपि । वचन मुनिभिरपश्यतस्तीर्थवीथीं भवति भवविरक्ता धीरधीरात्मनोऽपि ॥ ३१ ॥ श्रेयः श्रेष्ठवशिष्टहोमहुतभुक्कुंडान्मृतंडात्मजप्रद्योताधिकदेहदीधितिभ ( * ) रः कोऽप्याविरासीन्नरः । तं मत्वा परमारणैकर सिकं स व्याजहार श्रुतेराधार: परमार इत्यजनि तन्नामाऽथ तस्यान्त्रयः ॥ ३३२ ॥ श्रीधूमराजः प्रथमं वभूव भूवासवस्तत्र नरेंद्रवंशे । भूमीभृतो यः कृतवानभिज्ञान् पक्षयोच्छे (*) दनवेदनासु ॥ ३३ ॥ धंधुकध्रुव भटादयस्तत स्ते रिपुद्विपटाजितोऽभवन् । यत्कुलेऽजनि पुमान्मनोरमो रामदेव इति कामदेवजित् ॥ ३४ ॥ रोदः कंदरवर्त्तिकीर्त्तिलहरीलिप्तामृतांशुद्युतेशयशोध इ ( * ) त्यासीत्तनृजस्ततः । यथौलुक्यकुमारपालनृपतिप्रत्यर्थितामागतं - ७९ मत्वासत्वरमेव मालवपति व (ब) लालमालब्धवान् ||३५|| शत्रुश्रेणीगलविदलनोन्निद्र नित्रिंशधारो धारावर्ष: समजनि सुतस्तस्य विश्वप्रशस्यः । क्रोधाकांत (*)धनवसुधानियले यत्र जाताश्योतन्नेत्रोत्पलजलकणाः कोंकणाधीशपत्त्यः ॥ ३६ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy