SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे ए(*)कोत्पत्तिनिमित्तौ यद्यपि पाणी तयोस्तथाऽप्येकः। वामोऽभूदनयोन तु सोदरयोः कोऽपि दक्षिणयोः ।। २३ ।। धर्मस्थानांकितामुर्वी सर्वतः कुर्वताऽमुना । दत्तः पादो बलाईधुयुगलेन कलेगेले ॥ २४ ॥ इतश्चौलुक्यवीरा(*)णां बंशे शास्त्राविशेषकः । अर्णोराज इति ख्यातो जातस्तेजोमयः पुमान् ॥ २५ ॥ तस्मादनंतरमनंतरितप्रतापः प्राप क्षिति क्षतरिपुलवणप्रसादः । ___ स्वर्गापगाजलबलक्षितशंखशुभ्रा वभ्राम यस्य लवणाधिमतीय कीर्तिः(*) ॥ २६ ॥ सुतस्तस्मादासीदशरथककुत्स्थप्रतिकृतेः प्रतिक्ष्मापालानां कवचित्तवलो वीरधवलः । यशःपूरे यस्य प्रसरति रतिलांतमनसा__ मसाध्वीनां भग्नाभिसरणकलायां कुशलता ॥ २७॥ चौलुक्यः सुकृती स वीरधवलः करणेजपानां जपं यः कर्णेऽपि चकार न प्रलपतामुद्दिश्य यौ मंत्रिों । आभ्यामभ्युदयातिरेकरुचिरं राज्यं स्वभतुः कृतं बाहानां निवहा घटाः करटिनां बद्धाच सौंधांगणे ॥२८॥ तेन मंत्रियेनायं जाने जानूपवर्तिना । वि(भुर्भुजद्वयेनेव सुखमाश्लिप्यति श्रियं ॥ २९ ॥ इतश्च । गौरीवरश्वशुरभूधरसंभवोऽय मस्त्यर्बुदः ककुदमद्रिकदंबकस्य । मंदाकिनी घनजटे दधदुत्तमांगे] यः श्यालका शशिभृतोऽभिनयं करोति ॥ ३० ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy