SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ८० प्राचीन जैनलेखसंग्रहे सोऽयं पुनर्दाशरथिः पृथिव्यामव्याहतौजाः स्फुटमुज्जगाम । मारीचवैरादिव योऽधुनापि [[]गव्यमव्यग्रमतिः करोति ॥ ३७ ॥ सामं(*)तसिंहसमितिक्षितिविक्षतीजः श्रीगुर्जरक्षितिपरक्षणदक्षिणासिः । महावनस्तदनुजो दनुजोत्तमारि चारित्रमत्र पुनरुज्ज्वलयांचकार ॥ ३८ ॥ देवी सरोजासन संभवा किं कामप्रदा किं सुरसौरभेयी । प्रहादनाकारबरा (*)धराया इतश्च सायातवत्येष न निश्रयो मे ॥ ३९ ॥ धारावर्षसुतोऽयं जयति श्री सोमसिंहदेवो यः । पितृतः शौर्य विद्यां पितृव्यकाद्दानमुभयतो जगृहे ॥ ४० ॥ मुक्त्वा विमकरानरातिनिकरान्निज्जित्य तत्किंचन - प्रापत्संप्रति सोम(*) सिंनुपतिः सोमप्रकाश यशः । येनोन्नतमुज्ज्वलं रचयताप्युत्ताम्यतामीया सर्वेशामिद्द विद्विषां नहि मुखान्मालिन्यमुन्मूलितं ॥४१॥ वसुदेवस्येव सुतः श्रीकृष्णः कृष्णराजदेवोऽस्य । मात्राधिकमतापो यशोद (*) वासंश्रितो जयति ॥ ४२ ॥ अन्वयेन विनयेन विद्यया विक्रमेण सुकृतक्रमेण च ।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy