SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ यौवनोल्लासः तृतीयः-श्रीक्रमः ३ मनोहरानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ स्वात्मानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ प्रतिभानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ m mm मन्वादिविद्यानां गुरुपरम्परा अथ सूत्रकृतानुक्तानामपि श्रीविद्यात्मनोपलक्षितानां मन्वादिविद्यानां गुरुपारम्पर्य यथा दिव्यौधः ऐं ह्रीं श्रीं परप्रकाशानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ परविमर्शानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ कामेश्वर्यम्बानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ मोक्षानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ अमृतानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ 'सिद्धानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ पुरुषानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ अघोरानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ।। सिद्धौघः ऐं ह्रीं श्री प्रकाशानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ सदानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ सिद्धौघानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ उत्तमानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ मानवौषः ऐं ह्रीं श्रीं उत्तरानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ परमानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ सर्वज्ञानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ 1 अयं पर्यायः केषुचित्कोशेषु नोपलम्यते. १ 'उद्वानन्द' इति पर्यायः अधिकः (अ) कोशे.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy