SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ६२ कंल्पसूत्रस्य काळीमतान्तर्गतत्वात् इदं पारम्पर्यत्रयं तदनुगमेव । विद्यार्णवोक्तश्रीषोडशाक्षरीगुरुपादुकापारम्पर्यस्य कादिकाळ्युभयमतसम्मतत्वं ज्ञेयम् ॥ नित्योत्सवः अज्ञातगुरुपारम्पर्याणां गुरुक्रमः अथ प्रासङ्गिकः अज्ञातगुरुपारम्पर्याणां गुरुक्रमो यथा सर्वानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ 'सिद्धानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः || गोविन्दानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः | शङ्करानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः || ऐं ह्रीं श्रीं ऐं गुरुभ्यो नमः ॥ ३ m m m दिव्यौघः सिद्धौघः ऐं ह्रीं श्रीं ऐं परमगुरुभ्यो नमः ॥ ३ ३ ऐं परमगुरुपादुकाभ्यो नमः || ३ ऐं गुरुपादुकाभ्यो नमः ॥ मानवौघः ऐं ह्रीं श्रीं ऐं आचार्येभ्यो नमः ॥ ऐं आचार्यपादुकाभ्यो नमः ॥ ऐं पूर्वसिद्धेभ्यो नमः ॥ ३ ऐं पूर्वसिद्धपादुकाभ्यो नमः ॥ एवं स्वस्योपास्यविद्यौघत्रयसपर्यो विधाय स्वशिरसि पूर्वोक्तरूपं श्रीगुरुं ध्यात्वा, पूर्वोक्तेन श्रीगुरुपादुकामन्त्रेण श्रीगुरुं त्रिर्यजेत् ॥ इति गुरुमण्डलार्चनम् ॥ एतावल्लयाङ्गपूजनमित्युच्यते ॥ 'स्वच्छानन्द' इत्यधिकः पर्यायः (अ) कोशे.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy