SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ६. हादिपञ्चदश्युपासकानां गुरुक्रमो यथा दिव्यौघः नित्योत्सवः ३. हादिविद्योपासकानाम् ३ ऐं ह्रीं श्रीं परमशिवानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः || कामेश्वर्यम्बानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ दिव्यौघानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ महौघानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ सर्वानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ प्रज्ञादेव्यम्बानन्दनाथ श्रीपादुकां पूजयामि तर्पयामि नमः ॥ प्रकाशानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः || Y ३ ३ सिद्धौधः ऐं श्रीं दिव्यानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ चिदानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः || कैवल्यानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ अनुदेव्यम्बानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः || ३ महोदयानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ 'सिद्धानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ ३ मानवौघः ३ ऐं ह्रीं श्रीं चिदानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ 'विश्वानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ रामानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः || कमलानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः ॥ ३ परानन्दनाथश्रीपादुकां पूजयामि तर्पयामि नमः || ३ 1 अयं पर्यायः (श्री) कोश एव दृश्यते. * विश्वशक्त्यानन्द-अ, ब३, भ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy