SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ૧૪૮ नित्योत्सवः ऐं क्लीं सौः सां सरस्वत्यै नमः, लां लक्ष्म्यै, शं शङ्खनिधये, पं पद्मनिधये नमः ॥ इति सम्पूज्य -- ऐं क्लीं सौः लां इन्द्राय वज्रहस्ताय सुराधिपतये ३ ३ ३ ३ ३ ३ ऐरावतवाहनाय सपरिवाराय नमः । पूर्वे ॥ ३ रां अमय शक्तिहस्ताय तेजोऽधिपतये अजवाहनाय सपरिवाराय नमः | आग्नेये || 'ai यमाय दण्डहस्ताय प्रेताधिपतये इति प्रागादिषु अष्टासु दिक्षु शक्रादीनभ्यर्च्य, 1 यं-ब२, ब३. महिषवाहनाय सपरिवाराय नमः । दक्षिणे || क्षां ऋत खड्गहस्ताय रक्षोऽधिपतये नरवाहनाय सपरिवाराय नमः । नैर्ऋतं ॥ वां वरुणाय पाशहस्ताय जलाधिपतये ऐं क्लीं सौः ॐ ब्रह्मणे पद्महस्ताय लोकाधिपतये हंसवाहनाय सपरिवाराय नमः । इति इन्द्रेशानयोः मध्ये ॥ मकरवाहनाय सपरिवाराय नमः | पश्चिमे || यां वायवे ध्वजहस्ताय प्राणाधिपतये रुरुवाहनाय सपरिवाराय नमः । वायव्ये || सां सोमाय शङ्खहस्ताय नक्षत्राधिपतये अश्ववाहनाय सपरिवाराय नमः | उत्तरे || हां ईशानाय त्रिशूलहस्ताय विद्याधिपतये वृषभवाहनाय सपरिवाराय नमः । ऐशान्ये ॥ श्री विष्णवे चक्रहस्ताय नागाधिपतये गरुडवाहनाय सपरिवाराय नमः । इति निर्ऋतिवरुणयोः दिगन्तरे ॥ ॐ वास्तुपतये ब्रह्मणे नमः । इति वास्तुनि चार्चयेत् ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy