SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ प्रौढोल्लासः चतुर्थ: - श्यामाक्रमः एतानेव प्रतिलोममूलमन्त्रखण्डान् मूलाधारस्वाधिष्ठाननाभिवामस्तनदक्षस्तनहृदयवामदक्षांसकण्ठवामदक्षश्रोत्रमुखवामदक्षनेत्रभ्रूमध्यललाटब्रह्मरन्ध्रेषु क्रमात् न्यसेत् । यथा ऐं क्लीं सौः सौः क्लीं ऐं श्रीं ह्रीं ऐं नमः । मूलाधारे || स्वाहा नमः । स्वाधिष्ठाने | ३ अमुकं मे वशमानय नमः । नाभौ ॥ सर्वलोकवशङ्करि नमः । वामस्तने ॥ ३ सर्वसत्ववशङ्करि नमः । दक्षस्तने ॥ ३ सर्वदुष्टमृगवशङ्करि नमः । हृदये || सर्वस्त्रीपुरुषवशङ्करि नमः | वामांस || सर्वराजवशङ्करि नमः । दक्षांस || श्रीं नमः । कण्ठे ॥ नमः । वामश्रोत्रे ॥ क्लीं नमः । दक्षश्रोत्रे ॥ w ३ ३ ३ ३ ३ ३ सर्वमुखरञ्जिनि नमः । मुखे ॥ सर्वजनमनोहरि नमः । वामनेत्रे ॥ श्रीमातङ्गीश्वरि नमः । दक्षनेत्रे || भगवति नमः । भ्रूमध्ये || ॐ नमो नमः । ललाटे ॥ ऐं ह्रीं श्रीं ऐं क्लीं सौः नमः । ब्रह्मरन्ध्रे || इति प्रतिलोममूलमन्त्रखण्डन्यासः ॥ ५ ॥ मन्दिरार्चनम् ૧૪ अथामृताम्भोनिधिमध्यस्थमणिद्वीपमध्यगते कदम्बोद्याने मुक्ताकुसुममालिकाहरितपट्टवितानास्तरणवन्दनमालिकाद्यलङ्कृतं धूपधूपितं प्रज्वलप्रदीपपरंपरं चतुर्द्वारं मरकतमण्टपं विचिन्त्य तस्य प्रागादिषु द्वारेषु -
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy