SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४६ ७ 6 ू इति मन्त्रान् हृदयादिषु न्यसेत् इति षडङ्गन्यासः ॥ १ ॥ अथ श्री मोक्तमातृकान्यासं कृत्वा ॥ २ ॥ ऐं क्लीं सौः रत्यै नमः इति मूलाधारे, ३ प्रीत्यै नमः इति हृदये, ३ मनोभवाय नमः इति मुखे न्यसेत् ॥ इति रत्यादिन्यासः || ३ || नित्योत्सवः क्लीं ह्रीं श्रीं सर्वराजवशङ्करि शिखायै वषट् ॥ सर्वस्त्रीपुरुषवशङ्करि कवचाय हुम् ॥ सर्वदुष्टमृगवशङ्करि नेत्रत्रयाय वौषट् ॥ सर्वसत्ववशङ्करि सर्वलोकवशङ्करि अमुकं मे वशमानय स्वाहा अस्त्राय फट् ॥ ऐं क्लीं सौः ऐं ह्रीं श्रीं ऐं क्लीं सौः नमः । ब्रह्मरन्ध्रे ॥ ३. ॐ नमो नमः । ललाटे ॥ ३ ३ ३ mr m भगवति नमः । भ्रूमध्ये ॥ श्रीमातङ्गीश्वरि नमः । दक्षनेत्रे ॥ ३ ३ ३ ३ ३ ३ सर्वराजवशङ्कर नमः । दक्षांसे || ३ सर्वस्त्रीपुरुषवशङ्करि नमः | वामांसे ॥ ३ सर्वदुष्टमृगवशङ्करि नमः । हृदये ॥ ३ सर्वसत्ववशङ्करि नमः । दक्षस्तने ॥ सर्वलोकवशङ्करि नमः । वामस्तने ॥ सर्वजनमनोहरि नमः । वामनेत्रे ॥ सर्वमुखरञ्जिन नमः । मुखे ॥ नमः । क्षोत्रे ॥ ह्रीं नमः । वामश्रोत्रे ॥ श्रीं नमः । कण्ठे ॥ अमुकं मे वशमानय नमः । नाभौ ॥ स्वाहा नमः | स्वाधिष्ठाने || सौः क्लीं ऐं श्रीं ह्रीं ऐं नमः । मूलाधारे च न्यसेत् ॥ ३ इति मूलखण्डसप्तदशकन्यासः ॥ ४ ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy