SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ११५ ११५ यौवनोल्लासः तृतीयः-श्रीक्रमः ३ सर्वैश्वर्यप्रदायिन्यै नमः । दक्षस्तने ॥ ३ सर्वज्ञानमय्यै नमः । दक्षमुष्के ॥ ३ सर्वव्याधिविनाशिन्यै नमः । 'सीविन्याम् , सीविन्या दक्षभागे ॥ ____ (सीविनी-अण्डद्वयमध्यवर्तिनी सिरा) ॥ ३ सर्वाधारस्वरूपायै नमः । वाममुप्के (वामवृषणे), सीविन्या वामभागे ॥ ३ सर्वपापहरायै नमः । वामस्तने ॥ ३ सर्वानन्दमय्यै नमः । वामसृक्विणि ॥ ३ सर्वरक्षास्वरूपिण्यै नमः । वामनासापुटे ॥ ३ सर्वेप्सितफलप्रदायै नमः । नासाग्रे ॥ ३ ह्रीं क्लीं ब्लें सर्वरक्षाकरचक्रेश्वर्यै त्रिपुरमालिन्यै नमः । हृदि ॥ एताः निगर्भयोगिन्यः सर्वरक्षाकरे चक्रे समुद्रा इत्यादि प्राग्वत् ॥ m m सर्वरोगहरचक्रन्यासः ऐं ह्रीं श्रीं ह्रीं श्रीं सौः सर्वरोगहरचक्राय नमः-इति व्यापकं न्यस्य, ऐं ह्रीं श्रीं अं . . . अः (१६) » वशिनीवाग्देवतायै नमः । दक्षचिबुके ॥ ३ कं ...डं (५) क्ल्हीं कामेश्वरीवाग्देवतायै नमः । दक्षकण्ठे ॥ ३ चं... (५) न्ली मोदिनीवाग्देवतायै नमः । हृदयदक्षभागे॥ ३ टं... णं (५) ग्लुं विमलावाग्देवतायै नमः । नाभिदक्षमागे ॥ ३ तं . . . नं (५) ज्नी अरुणावाग्देवतायै नमः । नाभिवामभागे॥ ३ पं... मं (५) हव्यूं जयिनीवाग्देवतायै नमः। हृदय वामभागे ॥ ३ यं... (४) इम्यूं सर्वेश्वरीवाग्देवतायै नमः । वामकण्ठे ॥ 'एतदादिषु स्थानेषु तत्र तत्र कोशेषु व्यत्यासो दृश्यते. mm
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy