SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ नित्योत्सवः सर्वमन्त्रमय्यै नमः । ललाटवामभागे ॥ सर्वद्वन्द्वक्षयङ्कर्यै नमः । शिरः पृष्ठे ॥ ३ हैं क्लीं ह्सौः सर्वसौभाग्यदायकचक्रेश्वर्यै त्रिपुरवासिन्यै नमः । हृदये ॥ एताः सम्प्रदाययोगिन्यः सर्वसौभाग्यदायके चक्रे समुद्राः इत्यादि समर्पणं न्यसेत् ॥ ११४ सर्वार्थसाधकवक्रन्यासः ऐं ह्रीं श्रीं इसैं ह्स्क्लीं ह्स्सौः सर्वार्थसाधकचक्राय नमः --- इति व्यापकं न्यस्य, ३ ऐं ह्रीं श्रीं सर्वसिद्धिप्रदायै नमः । दक्षनेत्रे, दक्षनासापुटे || सर्वसम्पत्प्रदायै नमः । नासामूले, दक्षसृक्किणि || सर्वप्रियङ्कर्यै नमः । वामनेत्रे, दक्षस्तने ॥ सर्वमङ्गलकारिण्यै नमः । वामबाहुमूले, दक्षवृषणे ॥ सर्वकामप्रदायै नमः । वामोरुमूले, सीविन्या दक्षभागे ॥ सर्वदुःखविमोचिन्यै नमः। वामजानुनि, सीविन्या वामभागे ॥ ३ सर्वमृत्युप्रशमन्यै नमः । दक्षजानुनि, वामस्तने ॥ सर्वविघ्नविनाशिन्यै नमः । गुदे, वामवृषणे ॥ ३ m m सर्वाङ्गसुन्दर्यै नमः । दक्षोरुमूले, वामसृक्किणि || सर्वसौभाग्यदायिन्यै नमः । दक्षबाहुमूले, वामनासापुटे || इस हस्कीं इस्सौः सर्वार्थसाधकचक्रेश्वर्यै त्रिपुराश्रियै नमः । हृदये ॥ एताः कुलोत्तीर्णयोगिन्यः सर्वार्थसाधके चक्रे समुद्रा इत्यादि पूर्ववत् ॥ ३ ३ m सर्वरक्षाकर चक्रन्यासः ऐं ह्रीं श्रीं ह्रीं क्लीं ब्लें सर्वरक्षाकरचक्राय नमः - इति व्यापकं न्यस्य, ऐं ह्रीं श्रीं सर्वज्ञायै नमः । दक्षनासापुटे ॥ ३ सर्वशक्त्यै नमः । दक्षसृक्किणि ( ओष्ठप्रान्तः) ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy