SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११६ ३ ३ एताः रहस्ययोगिन्यः सर्वरोगहरे चक्रे समुद्रा इत्यादि पूर्ववत् ॥ आयुधन्यासः अथ हृदि त्रिकोणं विभाव्य तत्र प्रागादिदिक्षु क्रमेण आयुधानां चतुष्टयं न्यसेत् । यथा- नित्योत्सवः शं . क्षं (६) क्ष्त्रीं कौलिनीबाग्देवतायै नमः । वामचिबुके ॥ ह्रीं श्रीं सौः सर्वरोगहरचक्रेश्वर्यै त्रिपुरासिद्धायै नमः । हृदि ॥ ऐं ह्रीं श्रीं द्रां ह्रीं क्लीं ब्लूं सः सर्वजम्भनेभ्यो बाणेभ्यो नमः । त्रिकोणपृष्ठे ॥ वामे ॥ धं सर्वसम्मोहनाय धनुषे नमः । त्रिकोणदक्ष, ह्रीं सर्ववशीकरणाय पाशाय नमः । त्रिकोणाग्रे, ऊर्ध्वभागे ॥ क्रों सर्वस्तम्भनाय अङ्कुशाय नमः । त्रिकोणवामे, दक्षभागे ॥ ३ सर्वसिद्धिप्रदचक्रन्यासः ऐं ह्रीं श्रीं ह्रौं ह्स्र्क्लीं ह्स्र्सौः सर्वसिद्धिप्रदचक्राय नमः- - इति व्यापकं न्यस्य, ऐं ह्रीं श्रीं मूलप्रथमकूटं कामरूपपीठस्थायै महाकामेश्वर्यै नमः । त्रिकोणाकोणे ॥ ३ मूलद्वितीयकूटं पूर्णगिरिपीठस्थायै महावज्रेश्वर्यै नमः तद्दक्षकोणे ॥ मूलतृतीयकूटं जालन्धरपीठस्थायै महाभगमालिन्यै नमः । तद्वामकोण ॥ मूलं ओड्याणपीठस्थायै महात्रिपुरसुन्दर्यै नमः । तन्मध्ये ॥ अथ षोडशस्वरान् विभाव्य षोडशनित्या न्यसेत् । यथा— कामेश्वरीनित्यामन्त्रमुच्चार्य कामेश्वरीनित्यायै नमः । एवंप्रकारेण अवशिष्टाश्चतुर्दश नित्या विन्यस्य मध्ये मूलमुच्चार्य षोडशीं न्यसेत् ॥ तदन्तस्सपर्याप्रकरणोक्तप्रकारेण
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy