SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ नवमः खण्डः --- होमविधिः बलिदाने धर्माः श्रीक्रमोक्ताः ग्राह्याः, एकदेवताकत्वेन साजात्यात् । अत्र जपस्य उपासनाकालस्य वाऽनुक्तेः, अयं प्रयोगः सकृदेव । यद्वा - श्यामावार्ताळीसाहचर्यात् जपसङ्ख्या अनुक्ता तत्रत्या ग्राह्या । तावज्जपपर्यन्तमुपास्तिः । अत एवा सूत्रकारः जपकालं वक्ष्यति ॥ २७ ॥ विशेषस्वीकार: हविश्शेषमात्मसात्कुर्यात् । इति शिवम् ॥ २८ ॥ इति ... कल्पसूत्रे पराक्रमो नामाष्टमः खण्डः २८९ ह् विश्शेषात्मसात्कारः श्रीक्रमवत् । आत्मसात् कुर्यात् इत्येवोक्त्या अत्र सामयिकाभावः सूचितः । शिव मिति व्याख्यातमेव ॥ २८ ॥ इति ... कल्पसूत्रत्तौ पराक्रमो नामाष्टमः खण्डः नवमः खण्डः - होमविधिः होम धिकारः अथ गणपतिक्रमे नित्य होमप्रसक्तौ ललिताऽऽदिपुरश्चरणाङ्गहोमस्य अन्यत्र काम्यहोमस्य वा प्रसक्तौ तदितिकर्तव्यताज्ञानस्यावश्यकतया तदर्थं होमविधिं वक्तुमारभते 37 अथ स्वेष्टमन्त्रस्य होमविधानं व्याख्यास्यामः ॥ १ ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy