SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ 1 २८८ परशुरामकल्पसूत्रम् सामान्य पादुका दीक्षाप्रकरणे पठितगुरुपादुकामन्त्रेण ॥ २३ ॥ चिनम् पुनश्चिदग्निमुद्दीप्तं विभाव्य ॥ २४ ॥ उद्दीप्तं विशेषेण दीप्तं विभाव्य ॥ २४ ॥ ओयाभ्यर्चनम् दिव्यौघं तिस्रः पादुकाः सिद्धौघं तिस्रः मानवौघमष्टावभ्यर्च्य ॥ २५ ॥ दिव्यौघ सिद्धौघमा नवौ घानां अर्चनं आवरणदेवताऽर्चनवद्विशेषार्ध्यद्रव्येण स्वहृदय एव कार्यम् || २५ ॥ दिव्यौघादीनाह पराभट्टारिकाऽघोर श्रीकण्ठशक्तिधरक्रोधत्र्यम्बका नन्दप्रतिभादेव्यम्बावीरसंविदानन्दमधुरादेव्यम्बा - ज्ञानश्रीरामयोगा इति पराक्रमपादुकाः ॥ २६ ॥ पराभट्टारिका अघोरः श्री क ण्ठः इति दिव्यौघः । शक्ति धरः क्रोधः त्र्यम्बकः इति सिद्धौघः । आनन्दः प्रतिभा देव्यम्बा वीरः संविदानन्दः मधुरा देव्यम्बा ज्ञानः श्री रामः योगः इति मानवौघः ॥ २६ ॥ बलनिवेदनम् ततः कळामनुना बलिं निवेद्य ॥ २७ ॥ 99 त तः अर्चनानन्तरम् । कळा मनुना सौः इत्यनेन " पातु मां परमा कळा इत्यत्र परायाः कळापदवाच्यत्वं निर्णीतम् । अतस्तन्मनुरसावेव भवितुमर्हति ।
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy