SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ জাসফলু रघुवंशे-XIII. 9. मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरङ्गाधरदानदक्षः। अनन्यसामान्यकलत्रवृत्तिपिबत्यसौ पाययते च सिन्धू 245 सिन्धरित्यणिकर्तुः कर्मत्वम् । चम्पूभारते-VI. 67. सुराधिकत्वेऽपि पदे वितीर्णे मह्य तवाम्त्येव हि कृत्यशेषः । कुरुष्व मेरोरधिके कुचे मां सुधाधिकं पायय चाघरोष्ठम् ॥ 246 ॥ भट्टिकाव्ये-IIT. 25. अशिश्रवन्नात्ययिकं तमेत्य दूता यदार्थ प्रयियासयन्तः । माहिष्ट जाताजिहिषस्तदासा वुत्कण्ठमानो भरतो गुरूणाम् ।। 247 ! शृणोतेः शब्दकर्मत्वादणिकर्तु: कर्मत्वम् । रघुवंशे-XV. 83. साङ्गं च वेदमध्याप्य किंचिदुत्क्रान्तशैशवो। स्वकृति गापयामास कविप्रथमपद्धतिम् ।। 248 ।। गायतेः शब्दकर्मत्वादणिकर्तुः कर्मत्वम् । रघुवंशे-IX, 19. स किल संयुगमूर्ध्नि सहायता मघवतः प्रतिपद्य महारथः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy