SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या खुवंशे-I. 74. सोऽपश्यत्प्रणिधानेन सन्ततिस्तम्भकारणम् । भावितात्मा भुवो भतुरथैनं प्रत्यबोधयत् ।। 239 ।। नैषधे--IV. 31. त्वदितरोऽपि हृदा न मया धृतः ___ पतिरितीव नलं हृदयेशयम् । स्मरहविर्भुजि बोधयति स्म सा विरहपाण्डुतया निजशुद्धताम् ॥ 240 ॥ भट्टिकाव्ये--VII. 4. ततः कपिसमाहारमेकनिश्चायमागतम् । उपाध्याय इवायाम सुग्रीवोऽध्यापिपदिशाम् ।। 241 ।। अध्यापिपहोधितवान् । भट्टिकाव्ये-VIII. 62. ज्योत्स्नामृतं शशी यस्यां वापीर्विकसितोत्पलाः । अपाययत सम्पूर्णः सदा दशमुखाज्ञया ॥ 242 ।। कुमारसम्भवे--VIII 77. मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपनम् । इत्युदारमभिधाय शङ्कर स्तामपाययत पानमम्बिकाम् ।। 243 ॥ माघ--X. 2. सोपचारमुपशान्तविचार सानुतर्षमनुतर्षपदेन । ते मुहूर्तमथ मूर्तमपीप्यन्प्रेम मानमवधूय वधूः स्वाः ॥ 244॥ चरित्यणिकर्तुः कर्मत्वम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy