SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या स्वभुजवीर्यमगापयदुच्छ्रित सुरवरवधूतभयाः शरैः ॥ 249 ॥ रघुवंश - IV. 78. शरैरुत्सवसङ्केतान् स कृत्वा विरतोत्सवान् । जयोदाहरण बाहोर्गापयामास किन्नरान् || 250 | भट्टिकाव्ये— XVII. 25. तावभाषत पौलस्त्यो मा स्म प्ररुदितं युवाम् । मोहवित्वास्मान् पापोऽगच्छन्निकुम्भिलाम् || 2510 मुहेरकर्मकत्वात् अणिकर्तुः कर्मत्वम् । कुमारसम्भवे -- VII. a7. तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ठां प्रणमय्य माता | अकारयत्कारयितव्यदक्षा क्रमेण पाहणं सतीनाम् || 252 !! नमेरकर्मकत्वादणिकर्तुः कर्मत्वम् । भट्टिकाव्ये - V. 104. सन्त्रासयांचकारारिं सुरान् पिप्राय पश्यतः । स त्याजयांचकाराथ सीतां विंशतिवाहुना || 258 || अकर्मकत्वात् त्रायन्तावस्थायां अरेः कत्वम् । वा० | नोवह्यो । ( 1109 ) रघुवंशे - XV. 74. इति प्रति राज्ञा जानकीमाश्रमान्मुनिः । शिष्यैरानाययामास सिद्धि नियमैरिव ॥ 254 | चम्पूभारते - II. 117. C वृत्तान्तमेवमव स राजवृद्धः क्षत्रा सकाशमुपनाय्य सहानुजातैः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy