SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् आसयत्सलिले पृथ्वी यः स मे श्रीहरिर्गतिः ॥ अस्मिन्नैव मन्ये श्लो० 219 रावणम् । उभयत्रापि आणि कर्तुः कर्मत्वम् । भट्टिकाव्ये – VIII. 4 प्रीतोऽई भोजयिष्यामि भवतीं भुवनत्रयम् । किं विलापयसेऽत्यर्थ पा शायय रावणम् ॥ 23400 सर्वत्राणिकर्तुः कर्मत्वम् । ' अट्टिकाव्ये - VII. 28. --- से जागरूकः कार्येषु दन्दशूकरिपुं कपिः । अकम्प्र मारुतिर्दीपं नम्रः प्रावेशयगुहाम् || 23 || विशेहेतुमण्ण्यन्तालङ् । गत्यर्थकत्वादणिकर्तुः कर्मत्वम् । माघे --XII. 46. 8 प्रायेण नीचानपि नेदिनीभृतो जनः समेनैव पथाधिरोहति । सेना मुरारेः पथ एव सा पुनमहामहीमान्परितोऽध्य रोहयत् ॥ 236 || रोहतेत्यर्थत्वात् पथः कर्मत्वम् । चम्पूरामायणे -- I. 96. आर्य महात्मा तपसः प्रभावा दारोपयामास दिवं विशङ्कुम् | नीलाम्बरं निह्नुतराजवेवं वर्षानिशीथाद विशेषत्रेषम् ॥ 237 | चम्पूरामायणे - I. 88. तया तटिन्या जाव्या प्रापयत् त्रिदिवं पितॄन् । भगीरथः पुरं प्राप परिपूर्णमनोरथः ॥ 288 ॥ #PRE
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy