SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या कौशिकेनेति कर्ता । राममिति प्रधानकर्म । क्षितीश्वर इति अपधानकर्म । याचित इति कर्मणि क्तः । ५६ प० । अकर्मकधातुमियोंगे देशः कालो भावो गन्तव्योऽष्वा च कर्मसंज्ञक इति वाच्यम् । ( 1103 - 1104. ) कालभावाध्वगन्तव्याः कर्मसंज्ञा कर्मणाम् | देशच्या कर्मकाणां च कर्मसंज्ञा भवेदिह || कुम (सम्भवे - III. 81. मृगाः प्रियालद्रुममञ्जरीणां रजः कणैर्विनितदृष्टिपाताः । मदोद्धताः प्रत्यनिलं विचेरुवनस्थलीमर्मर पत्र मोक्षाः || 232 चरतेः सकर्मकत्वम् । रघुवंशे --- II. 8. लतापतानोथितैः स कैशरविज्यधन्वा विचचार दात्रम् | रक्षापदेशान्मुनिहोमधेनो سرا वन्यान्विनेय्यन्निव दुष्टसत्त्वान् ॥ 283 || दावस्य देशत्वात् चरतेः सकर्मकत्वम् । अस्मिन्नेव प्रन्ये श्लो० 175. अरण्यानीम् । ५४० । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ । ( १. ४. ४२ ) गत्याद्यर्थानां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् । शत्रूनगमयत्स्वर्ग वेदार्थ खानवेदयत् । आशयचामृतं देवान्वेदमध्यापयद्विधिम् ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy