SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ प्रागिवीयप्रकरणम् ६४३ ईषदसमाप्तं तृणं बहुतृणम् । तृणकल्प इत्यर्थः । बहुप्रत्ययः । 'स्यादीषदसमाप्तौ तु बहुच् प्रकृतिलिङ्गता' इति वचनात् प्रकृतिलिङ्गता । - माघे-XVIII. 79. कीर्णा रेजे साजिभूमिस्समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः । बहारब्धैरसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ।। 1874 | बहारब्धैः ईषदसमाप्तमारब्धैः । किञ्चिन्न्यूनं सृष्टैरित्यर्थः । बहुच । २०२४ । प्रकारवचने जातीयर् । (५. ३. ६९) पटुप्रकारः । पटुनातीयः । २०२६ अव्ययसर्वनाम्नामकच् प्राक् टेः। (५. ३. ७१) 'तिङश्च' (सु. 2002 ) इत्यनुवर्तते । अस्मिन्नेव ग्रन्थे श्लो० 349. असकौ राक्षसी । पापासौ । कुत्सायामकच । माघे-VII. 53. न खलु क्यमनुष्य दानयोग्याः पिवति च पाति च यासको रहस्त्वाम् । ब्रज विटपममुं ददस्व तस्यै भवति यतस्सदृशोश्चिराय योगः ॥ 1875 | असकौ । माघ-VI. 10. समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीषया । अविनमन्न रराज वृथोचकैरनृवया नृत्या वनपादपः ॥ 1876 ॥ उच्चकैः। . २०२९ । कुत्सिते । (५.३.७४) कुत्सितोऽधः अश्वकः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy