SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ ६४४ पाणिनिसूलव्याख्या २०३१ । अनुकम्पायाम् । ( ५.३.७६ ) पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः । अस्मिन्नव ग्रन्थे श्लो० 781. कुब्रह्मयज्ञके । कुत्सितो यज्ञो यज्ञकः । कुत्सायां कन् । अस्मिन्नेव ग्रन्थे लो० 587 क्षत्रियकान्तिके । कुत्सायां कन् । भट्टिकाव्ये -- V. 48. तापसके वीरौ विपक्षे गलितादरौ । किं चित्रं यदि सावज्ञौ मम्रतुः खरदूषणौ ॥ 1877 ॥ खरदूषण तापसके तापसाभासे । कुत्सायां कन् । २०३५ ठाजादावृ द्वितीयादचः । ( ५.३.८३ ) वा० । विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः । ( 3299. ) देवदत्तः, दत्तः, देवः । सत्यभामा, भामा, स्वत्या । चम्पूभारते - I. 68. अत्यन्तचाख्यादमृता मितामि रन्योन्यमर्घोक्तिभिराह्वयत्सु । सभीमसेनोऽजनि पाण्डुपुत्रे वर्षोनामापि च पूर्णनामा ॥ 1878 ॥ भीमसेनः अर्धोक्तनामापि भीम इत्युक्तोऽपि पूर्णनामाऽजनि । सेनपदस्य लोपेन तस्य सर्वार्थबोधकत्वादिति भावः । चम्पूभारते - XII. 9. आजगाम स सरस्वतीतटादाजिसीम्नि बलवान् बलस्तदा । आयते सह यदाख्यया खलु भद्रदेवपदयोस्समागमः ॥ 1879 ॥ बल आजगाम । यदाख्यया सह भद्रदेवपदयोत्समागमः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy