SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या भट्टिकाव्ये-III. 3. आदिक्षदादीप्तकृशानुकल्पं सिंहासनं तस्य सपादपीठम् । सन्तप्तचामीकरवल्गुवजं विभागविन्यस्तमहारत्नम् ॥ 1871 ।। आदीप्तकृशानुकल्पम् । अस्मिन्नेव ग्रन्थे श्लो 36. ईषदसमाप्ता प्रभाता प्रभातकल्पा । ' तसिलादि' (सू. 836 ) इति प्रभातशब्दस्य पुंवद्भावः । अस्मिन्नेव ग्रन्थे श्लो० 155. ईषदसमाप्तां पाशी पाशीकल्पाम् । 'बह्वादिभ्यश्च' (म. 503) इति विकल्पादीकारः । अभाषितपुंस्कत्वात् 'घरूप' (सू. 985) इत्यादिना हखो न भवति । माघे-XVI. 18. अतिकोमलमेकतोऽन्यतः सरसाम्भोरुहवृत्तकर्कशम् । वहति स्फुटमेकमेव ते वचन शाकपलाशदेश्यताम् ।। 1872 ।। ईषदसमाप्त शाकपलाश शाकपलाशदेश्यम् । देश्यप्रत्ययः । अस्मिन्नेव ग्रन्थे ग• 1607. अग्निदेश्यमग्निकल्पम् । देश्यप्रत्ययः । अस्मिन्नेव ग्रन्थे श्लो. '741. षड्वर्षाणि भूतः षड्वर्षः । तद्धितार्थ (सु. 728) इति समासः । 'तमधीष्टो' (सू. 1744) इति तद्वितस्य लुक् । ईषदसमाप्तः षड्वर्षः षड्वर्षदेशीयः । अनेन देशीयप्रत्ययः । २०२३ । विभाषा सुपो बहुच् पुरस्तात्तु । (५. ३. ६८) ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताबहुज्वा स्यात् । स च प्रागेव न तु परतः । ईषदूनः पटुः बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् । ___ माधे-~-II. 50. स्वयं प्रणमतेऽस्पेऽपि परवायावुपेयुषि । निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥ 1873 ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy