SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ faterere कुमारसंभवे -- V. 69. अयुक्तरूपं किमतः परं वदत्रिनेत्राय । स्तनद्वयेऽस्मिन् हरिचन्दनास्पदे पदं चिकानन्तरः कस्य 11865 || अयुक्तरूपमत्यन्तायुक्तम् । अस्मिन्नेव ग्रन्थे इलो० 433. अमुष्याः पितृवनवसुमत्यां चने यूक्तम्यमत्यन्तयुक्तम् । २०२२ । ईषदसमाप्तौ कल्पदेव्यदेशीयः । (५.३.६७० ईषदूनो विद्वान् विद्वत्करूप: । यशम् । यजुःकल्प । देव विद्वदेशीयः । पचतिकल्पम् | अणिकता .. घरूप (म. 05 ह्रस्वः । पाशकल्पा । अस्मिन्नेव ग्रन्थे लो० 780 शतमन्युकल्पः ॥ भट्टिकाव्ये - II. 5. वनानि तोयानि च नेत्रकल्पैः पुष्पैहसरोजैश्च विलीनभृतैः । परस्परं विस्मयवन्ति लक्ष्मी मालोकयाञ्चक्रुरिवादरेण || 1869 || नेत्र कल्पैः । अस्मिन्नेत्र ग्रन्थे श्लो० 11 नयनाम्बुकल्पैः । भट्टिकाव्ये - - VI. 41. ܕ ܕ ܪ ऐक्षेतामाश्रमादाराद्विरिकल्पं पतत्रिणम् । तं सीताघातिनं मत्वा हन्तुं रामोऽभ्यधावत || 1870 गिरिकल्पम् ! 81
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy