SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ १९८५ । दक्षिनाना । (२. ३.३६%, अस्तातेविषये ! दनिया वसति । अञ्चन्या इत्येव : दानापन १९८६ ! आहि च दूरे ! ५. ३. ३७ दक्षिणाद् दूरे आहि स्यात् । चाडाच । इक्षिणाडि उभिमा : १९८७ । उत्तराच्च । । ५. ३. ३८) उत्तराहि उत्तरा ! ' अन्यारा ' ( 395इति को पहो । अस्मिन्नेव ग्रन्थे श्लो. 18. समुद्रावतारहि । उता दिने दूरे ! अनेनाहिप्रत्ययः । तद्योगात् 'अन्याराद(यू. 595) इत्यादिना पचनी । १९८८ । सङ्ख्याया विधाथै धा। (५. ३. ४२) क्रियाप्रकारार्थे वर्तमानात् सङ्ख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा | पञ्चधा: 'प्रकारक्चने थाल् ' (सू. 1971) किमादिभ्यस्यात् । तथा तेन प्रकारेग । रघुवंशे-X. 84. ___ स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः । · धर्मार्थकाममोक्षाणामवतार इवाङ्गभाक् ।। 1826 ।। चतुर्धा । अनेन धाप्रत्ययः । व्यस्तो विभक्तः दशरथस्य प्रसवः । अनर्घराघवे-I. 50. ब्रह्मज्योतिर्विवर्तस्य चतुर्धा देहयोगिनः । ऋश्यशृङ्गचरोरंशः प्रथमोऽयं महाभुजः ।। 1827 ॥ चतुर्धा देहयोगिनः ऋश्यशृङ्गचरोरंशः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy