SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या चम्पूभारते-I. 67. नवतरुणिमलक्ष्मीनन्दनीय शरीरं कुरुवृषभसुतानां कुर्वती नेत्रपात्रम् । मुनिततिरिति मेने मोहलाय त्रिलोकयाः स्वविशिख इव कामः सोऽपि किं पञ्चधाभूत् ।। 1828 ।। चम्पूभारते-- I. 84. पञ्चधा प्रवहन्तीनां पवनात्मज एव सः । कौरवक्रोधसिन्धूनां क्रमासजमभूरभूत् ।। 1829 !! १९९० । एकाद्धो ध्यमुअन्यतरस्याम् । (५. ३. ४४) ऐकध्यम् । एकधा। अस्मिन्नेव ग्रन्थे श्लो 777. नैकया अनेकधा। नगर्थस्य नशब्दस्य सुप्सुपेति समासः । नसमासे नलोपप्रसङ्गः । १९९१ द्वियोश्च धनुन् । (५. ३. ४५) आभ्यां धा इत्यस्य धमुस्याद्वा । द्वैधम् द्विया । त्रैवं त्रिधा । १९९२ । एधाच्च । (५. ३. ४६) द्वेधा त्रेधा। माघे-XIV. 61. पद्मभूरिति सृजञ्जगद्रजः सत्त्वमच्युत इति स्थितं नयन् । संहरन् हर इति श्रितस्तमस्त्रैधमेष भजति त्रिभिर्गुणः ॥ 1830 ।। धं त्रैविध्यम् । धमुञ् । अस्मिन्नेव ग्रन्थे श्लो० 172. वेधा । एघाच ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy