SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ प्राग्दिशीयाकरणद ६२. 11 चम्पूभारते-II. 47. ग-अपरेनिखिलजनानन्दकरे भगवति दिनकरेऽपि मन्देहकुलभवति मुदयगिरिशिखरमधिरूढे ।। 1822 ॥ अपरेयुः । एद्युस् । अस्मिन्नेव ग्रन्थे श्लो0 1370. अत्र परंयुमिति एअत्यवान्तः कविः । एद्यविप्रत्ययान्तोऽत्र निपातितः । अपरेरिति पदच्छेदे एवम् । १९७१ । प्रकारवचने थाल् । (५. ३. २३) किमादिभ्यस्थालपत्ययः स्यात् खार्थे । तेन प्रकारेण तथा । यथा । अस्मिन्नेव ग्रन्थे श्लो० 1762. यथा । तथा। १९७२ । इदमस्थमुः। (५. ३. २४) थालोऽपवादः । वा० । एतदो वाच्यः । ( 3285.) अनेन एतेन वा प्रकारेण इत्थम् । अस्मिन्नेव ग्रन्थे श्लो० 424. इत्थमनेन प्रकारे । १९७३ । किमश्च । (५. ३. २५) केन प्रकारेण कथम् । अस्मिन्नेव ग्रन्थे श्लो० 586. कथम् । ॥ इति प्राग्दिशीयप्रकरणम् ॥ -
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy