SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ प्राग्दिशीयप्रकरणम् १९६५ । इदमो हिल् । (५. ३. १६) सप्तम्यन्तात्काल इत्येव । अस्मिन्काले एतर्हि । काले किम् । इइ देशे। किरातार्जुनीये-I. 32. भवन्तमेतहि मनस्विगर्हिते निवर्तमानं नरदेव वर्मनि । कथं न मन्युवलयत्युदीरितः शमीतलं शुष्कमिवामिरुच्छिखः ।। 1819 ।। एतर्हि इदानीमस्मिन्काले । १९६६ । अधुना । (५. ३. १७) इदमस्सप्तम्यन्तात्कालवाचिनः स्वार्थे अधुनाप्रत्ययः स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 1326. अधुना अस्मिन्काले । १९६७ । दानी च । (५. ३. १८) इदानीम् । १९६८ । तदो दा च । (५. ३. १९) तदा । तदानीम् । अस्मिन्नेव ग्रन्थे श्लो. 772. तदानीम् । १९६९ । अनद्यतने हिलन्यतरस्याम् । (५. ३. २१) कर्हि कदा । यहि यदा । तर्हि तदा । एतस्मिन् काले एतहि । १९७० । सद्यःपरुत्परायेंषमापरेद्यव्यद्यपूर्वेयुरन्येचुरन्यतरेयुरितरेयुरपरेयु. रघरेधुरुभयेधुरुत्तरेयुः । (५. ३. २२) एते निपात्यन्ते।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy