SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ऊङभावाद्वेयः । सरसचन्दनरेणुरनुक्षण विचकरे च करेण वरोरुभिः || 209 | वरावूरू यस्याः सा वरोरुः ! अनौपम्ये ऊ न । करेणुकरोरुभिरिति पाठस्तु स्त्रीप्रत्ययप्रकरणम् अस्मिन्नेव ग्रन्थे श्लो० 62. नखपदाङ्कितोश्वः । ऊङ् न । ५२५ | संहितशफलक्षणवामादेश्च । ( ४. १. ७० ) संहितोरूः । सैव शफोरूः । शफाविव खुराविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्श भाद्यच् । लक्षणोरूः । वामोरूः । वा० | सहितसहाभ्यां चेति वक्तव्यम् । ( 2503). हितेन सह सहितावूरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सासहरूः । माघे - VIII. 24. त्रस्यन्ती चलशफरीविघट्टितोरुमोरूर तिशयमाप विभ्रमस्य । शुभ्यन्ति प्रसभमहो विनापि हेतो लाभिः किमु सति कारणे तरुण्यः ॥ 210 ॥ वामौ सुन्दरौ ऊरू यस्या सा वामोरूः । ऊ । विघट्टितावूरू यस्याः सा विघट्टितोरु: । ऊङ् न । इत्युङ् । 1 किरातार्जुनीये - VIII. 45. परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः । उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम् ॥ 211 ॥ ५२६ । संज्ञायाम् । (४. १.७२ )
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy