SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या माधे-XX. 43. कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छुभिश्छलेन । अमृताग्रभुवः पुरेव पुच्छ बडवाभर्तुरवारि कागवेयैः ।। 212 ॥ कदः सर्पमाता। ५२७ । शाङ्गरवाद्यमो डीन् । (४. १. ७३) शाहरवादिः-४. ६. कुमारसम्भवे-I. 48. लज्जा तिरश्चां यदि चेतसि स्या.. दसंशयं पर्वतराजपुत्र्याः । तं केशपाश प्रसमीक्ष्य कुयु लिप्रियत्वं शिथिल चमयः ॥ 213 ॥ पुत्रशब्दात् छीन् । (ग. सू.) नृनरयेवृद्धिश्च । 54. नारी । नैषधे-I. 94. मल्ललत्पल्लवकण्टकैः क्षतं समुच्चलच्चन्दनसारसौरभम् । स वारनारीमुखसंचितोपम ददर्श मालूरफलं पचेलिमम् ॥ 214 ॥ ५२८ । यङचाप । (४. १. ७४) यथ्यको: सामान्यग्रहणम् । 'क्रौड्यादिभ्यश्च ' (सू. 1200) इति व्यङ् । अमिन्नेव अन्थे श्लो० 75. भोजस्य राज्ञो गोत्रापत्यं स्त्रियं भोज्यामिन्दुमतीम् । भोजक्षत्रिय इत्युपसङ्ख्यानात् ष्यङ् । 'वृद्धत्कोसलाजादाब्यङ' (सू. 1189) इति ब्यङ् । भट्टिकाव्ये-I. 14. कौसल्ययासावि सुखेन रामः पाकेकयीतो भरतस्ततोऽभूत् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy