SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ १८७९ । हराकर । ५२.७९ शृङ्खलकः करभ: : 'करम': स्यु: II इत्यमरः । माघे — XII. 7. अह्नाथ यावन्न चकार भूयले निषेदिवानासनबन्धनवने । तीक्ष्णोत्थितान्तावद सारंहसो विशृङ्खलं मलकाः प्रतस्थिरे || 1703 || मत्वधनकरणम १८८० । उत्क उन्मनाः । (५२८०) इति निपातः । नावे – IV. 18. - उच्चारणोऽय गियं दधानमुच्चा रंगलक्षगान्त उत्कं घरं द्रष्टुमवेक्ष्य शैौरिसुन्कम्बरे दाम इत्युच || 1703 उत्कमुत्सुकम् ! १८८४ | श्रोनियन्दने । (५२८४ श्रोत्रियः । वा इचनुवतेश्छान्दसः । रघुवंशे—XVI. 25. II vii, 6. इत्यमरः । कुशावर्ती श्रोत्रियसात् कृत्वा यातानुकूटेऽइनि सावरोधः अद्भुत वधुविभ्रन्यैश्यध्याभिमुखः ॥ 171 श्रोत्रियेषु छान्दसेप्यधीनां श्रोत्रियसात् । श्रोत्रियच्छान्दसौ सौ " ' अनर्घराघवे - I. 9. ५३३ श्रोत्रियः छन्दोऽभ्येता । | ग -अयं तु नाचेसी कथावस्तु बहुनिः प्रीतनपि प्रयुञ्जानो नापराध्यति श्रोत्रियपुत्रः । 1711 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy