SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ ५७८ कन् । भट्टिकाव्ये – IV. 19. प्राप्य चचूर्यमाणास पतीयन्ती रघूत्तमम् । अनुका पायाच प्रिया ||1705 || अनुका कामुकी । अनेन निपातः । अस्मिन्नेव ग्रन्थे लो० 903. अभिकः कामयिता । रघुवंशे - XIX. 4. पाणिनिसूत्रव्याख्या सोऽधिकारमभिकः कुलचितं काश्चन स्वयमवर्तयत्समाः । सन्निवेश्य सचिवेष्यतः परं स्त्रीविधेयनवयौवनोऽभवत् ॥ 1706 ॥ अभिकः कामुकः । III. 1. 24. इत्यमरः । नैषधे – IV. 5. " कम्रः कामयिताभीकः कमनः कामनोऽभिकः ' किमु तदन्तरुभौ भिषजौ दिवः स्मरनलौ विशतः स्म विगाहितुम् । तदभिकेन चिकित्सितुमाशु तां मखभुजामधिपेन नियोजितौ ॥ 1707 ॥ तदभिकेन भैमीकामुकेन । अस्मिन्नेव ग्रन्थे श्लो० 349 अभीकया कामुक्या । १८७८ । स एषां ग्रामणीः । ( ५२.७८ ) देवदत्तो मुख्योऽस्य देवदत्तकः । त्वत्कः । मत्कः । अस्मिन्नेव ग्रन्थे श्लो० 922. त्वत्काः त्वद्वामणीकाः । त्वं ग्रामणीरेषामिति अस्मिन्नेव ग्रन्थे श्लो० 1414 अहमेषां ग्रामणीरिति मत्कानि । मत्स्वामिकानीत्यर्थः । कन्प्रत्ययः । ‘प्रत्ययोत्तरपदयोश्च' (सू. 1373 ) इति मदादेशः । अस्मिन्नेव ग्रन्थे श्लो० 1418. मत्कम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy