SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ सत्वर्थेष्वप्रकरणम् १८६४ | आकर्षादिभ्यः कन १ । ४२.६४ ) आकर्षे कुशल आकर्षकः । अकषाविभ्य इति रेकर मुख्यः पादः । कष निकष: । आकर्षादि: ५. २९. १८६९ । अंशं हारी । (५, २.६९ ) हारीत्यावश्यके णिनिः । अत एव तद्योगे षटी न । अंशको दायादः । १८७० | तन्त्रादचिरापहृते । ( ५. २:७० ) तन्त्रकः पटः । प्रत्यग्र इत्यर्थः । ง यस्मिन्नेव ग्रन्थे लो 1521. तन्त्रात् तन्तुवायपरिच्छद्राचिग पहनतन्त्रष्टः तन्त्रकं प्रत्यपटः । कन्प्रत्ययः 'तन्त्र स्वराष्ट्रचिन्तायां तन्तुवायपरिच्छदे इति यादवः । १८७१ । ब्राह्मणकोष्णिके संज्ञायाम् । (५ २.७१ ) आयुधजीविनो ब्राह्मणा सत् देवो ब्राह्मण उष्णिका यवागूः । अन्नशब्दन्योष्णादेशो निगत्यते । १८७२ । शीतोष्णाभ्यां कारिणि । (५ २७२ ) ५०७ अपने यय सा शीतं करोतीति शीतकोऽलसः । उन्मे करोतीत्युकः शीकारी। शीतो ( वा. 3217. सू. 1928 ) इति तु शीतं न सहते शीतलुः उपालुः | T अध्यारूढशब्दात्कन् उत्तरपदलोपश्च । अधिकम् । १८७३ । अधिकम् । ( ५. २. ७३ ) १८७४ | अनुकाभिकाभीक: कमिता । (५. २. ७४ ) अन्वभिभ्यां कन्, अमेः पाक्षिको दीर्घश्व | अनुकामयते अनुकः । अभिकामयते अभिकः । अभीकः । 73
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy