SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्ययप्रकरणम् जलपरावलिरप्रतिपालित खसमया समयाज्जगतीधरम् !! 195 ।। नयनपयोधरयोर्वह्वच्कत्वान्न ङीष् । अस्मिन्नेव ग्रन्थे श्लो० 62. अधरनयने च तथा । भट्टिकाव्ये-X. 15. घनगिरीन्द्रविलङ्घनशालिना वनगता वनजातिलोचना। जनमता ददृशे जनकात्मजा तरुमृगेण तरुस्थलशायिनी ।। 196 ।। लोचनं च तथा । ५१३ । सहनविद्यमानपूर्वाच्च । (४. १. ५७) सहेत्यादित्रिकपूर्वान्न ङीष् । सकेशा । अकेशा । विद्यमाननासिका । ५१४ । नखमुखात्संज्ञायाम् । ( ४. १. ५८) ङीष् न स्यात् । शूर्पणखा । गौरमुखा । संज्ञायां किम् । ताम्रमुखी कन्या । रघुवंशे-XII. 51. राघवास्त्रविदीर्णानां रावण प्रति रक्षसाम् । तेषां शूर्पणखैवैका दुष्प्रवृत्तिहराभवत् ॥ 197 || शूर्पवन्नखानि यस्याः सा शूर्पणखा । ५१५ । दिक्पूर्वपदान्ङीप् । (४. १.६०) कुमारसम्भवे-VII. 18. तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षण व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाहियमाणनेत्राः प्रसाधने सन्निहितेऽपि नार्यः ।। 198 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy