SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूलव्याख्या श्रोणीभारादलसगमना स्तोकनमा स्तनाभ्यां या तत्र स्यात् युवतिविषये सृष्टिरायेव धातुः ।। 190 ।। (वृत्तिः) । अङ्गगात्रकण्ठेभ्यो बक्तव्यम् । संयोगोपधादपि । स्वङ्गी खछेत्यादि । नैषधे-I. 85. जवा लता गन्धवहेन चुम्बिता करम्बिताङ्गी मकरन्दशीकरैः । दृशा नृपेण स्मितशोभिकुड्मला दरादराम्यां दरकम्पिनी पपे || 191 ।। अस्मिन्नेव ग्रन्थे श्लो० 151. आनताङ्गीं । ङीष् । चम्यूमारते---VI. 29. कूपस्य तीरे निवसन्नपाय को वा न धत्ते वद कोमलाङ्गि। त्वन्नाभिकूपस्य वसन् हि तीरे न दृश्यते सम्प्रति मध्यभागः ।। 192 ॥ चम्पूभारते---VI. 23. नतगात्रि यदागमेन मां नयसे मोदगिरेरधित्यकाम् । चिरपुण्यफलोदयश्रियां दिवसो वैजननस्तदेष मे ॥ 193 ।। कुमारसम्भवे-VII. 85. ध्रुवेण भर्ना ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन । सा दृष्ट इत्याननमुन्नमय्य हीसनकण्ठी कथमप्युवाच ।। 194 ।। ५१२ । न क्रोडादिवह्वचः । (४. १. ५६) क्रोडादेबचश्च स्वाझान्न ङीष् । कल्याणक्रोडा। अश्वानामुरः क्रोडा। आकृतिगणोऽयम् । सुजघना । माघ-VI. 25. स्फुरदधीरतटिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy