SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूनव्याख्या ५१७ । सख्यशिश्वीति भाषायाम् । (४.१.६२) सखी । भशिश्वी। माघे-VII. 8. न च सुतनु न वेद्मि यन्महीया नसुनिरसस्तव निश्चयः परेण । वितथयति न जातु मद्वचोऽसा विति च तथापि सखीषु मेऽभिमानः ॥ 199 ।। ५१८ । जातेरस्त्रीविषयादयोपधात् । (४. १. ६३) ङीष् स्यात् । रघुवंशे-IV. 61. यवनीमुखपद्मानां सेहे मधुमदं न सः । बालातपमिवाब्जानामकालजलदोदयः ॥ 200 ।। यवनी। अस्मिन्नेव ग्रन्थे श्लो० 171. मानुषी । रघुवंशे-XII. 37. फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम् । मृग्याः परिभवो व्याघ्रचामित्यवेहि त्वया कृतम् ।। 201 ।। मृगी। व्याघ्री। माघे-VIII. 18. मुग्धायाः स्मरललितेषु चक्रवाक्या निःशङ्क दयिततमेन चुम्बितायाः । प्राणेशानभि विदधुर्विधूतहस्ताः सीत्कारं समुचितमुत्तरं तरुण्यः ॥ 2020 चक्रवाकी।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy