SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ३ स्त्रीप्रत्ययप्रकरणम् तेन चेत्तत्तथायुतम् ॥ सुस्तनी सुस्तना वा प्रतिमा । प्राणिवत्प्राणिसदृशे स्थितत्वात् । ५११ । नासिकोदरौष्ठजवादन्तकर्णशृङ्गाच । (४. १. ५५.) एभ्यो वा ङीष् । तुङ्गनासिकी तुङ्गनासिकेत्यादि । नैषधे-II. 40. सरसी: परिशीलितुं मया गमिकर्मीकृतनैकनीकृता । अतिथित्वमनायि सा दृशोः सदसत्संशयगोचरोदरी ।। 186 ।। रघुवंशे-X. 69. शय्यागतेन रामेण माता शातोदरी बभौ। सैकताम्भोजबलिना जाह्नवीव शरत्कृशा || 187 ।। माधे---XIII. 16. इभकुम्भतुङ्गघटितेतरेतर स्तनभारदूरविनिवारितोदराः। परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुंकुरकौरवस्त्रियः ।। 188 ।। विकल्पान्न ङीप् । चम्पूभारते-VII. 10. इदं निशम्य स्मितलाञ्छितोष्ठया तत्रोतरा केशकृता प्रणुन्ना । बृहन्नलां सारथिकृत्यदक्षां भ्रात्रे निवेद्यानयति स्म चैनाम् ॥ 189 ।। ङीष् । मेघसन्देशे--II. 19. तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy