SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ मरणमप्यराः पेविरे किनु नहु बहुलकाः ।। 1552 || कामुकम् । उक १७६८ । समयन्तद्वयानन्। ... ! समयः प्राप्तोऽन्य चामविकम् । १७६९ ऋतोरण । ५. १. १०५ ऋतुः प्राप्तोऽस्यातवम् । रघुवंशे-IX. 29. कुसुममेव न केवलमात नवमशोकतरो: लरदीपनम् । किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ।। 1593 !! ऋतुरस्य प्राप्त आर्तवम् । अम्: कुमारसंभवे-IV. 18. रचितं रतिपण्डित त्वया स्वयमङ्गेषु मनेदमातवम् ! प्रियते कुसुमप्रसादनं तब तच्चारुवपुन दृश्यते । 16911 आर्तवम् । अस्मिन्नव ग्रन्थे श्लो. 1422. शरदि भवः शारदः । सन्धिवेलातुनक्षत्रेभ्यः' (सू. 1387 ) इत्यण् । १७७२ । प्रयोजनम् । (५. १. १०९) तदस्येत्येव । इन्द्रमहः प्रयोजनमस्य ऐन्द्रमहिकम् । प्रयोजन फर कारणच । अस्मिन्नेव ग्रन्थे श्लो० 77. मङ्गलं प्रयोजनमासां माङ्गलिकयः । अनेन ठक् । टिड्ढा' (म. 476) इति डीम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy