SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ५३० पाणिनिसूत्रव्याख्या १७६५ । तस्मै प्रभवति सन्तापादिभ्यः । ( ५.१.१०१ ) सन्तापाय प्रभवति सान्तापिकः । साङ्ग्रामिकः । सन्तापादि : -- अनर्घराघवे - IV. 57. ग - भो भोः पौरजानपदाः प्रवस्यैतां माङ्गलिकमातोद्यन् । प्रसज्यामधमपि J , वैदेही विवाह महोत्सवो जामदग्न्यविजयोत्सवेन || 1587 ॥ मङ्गलाय प्रभवति माङ्गलिकम् । अनेन ठक् इत्यनर्भराघवव्याख्यायाम् । किंतु सन्तापादौ न मङ्गलशब्दो दृश्यते । अनर्घ राघवे ५. ११. अस्मिन्नेव प्रन्थे श्लो० 77. मङ्गलं प्रयोजनमासां माङ्गलिकयः । ' प्रयोजनम् ' (सू. 1772 ) इति ठगिति मल्लिनाथा दिव्याख्या | V. 48. नयो हि साङ्ग्रामिक एष दोष्मतां यदात्मजातिप्रतिबद्धमायुधम् । अयः कुशीभिः कपयो न शस्त्रिण 'स्तलं च मुष्टिश्च नखाश्च सन्ति नः ॥ 1588 ৷ सङ्ग्रामाय प्रभवति साङ्ग्रामिकः । ठक् । १७६६ । योगाद्यच्च । ( ५.१.१०२ ) चाट्ठञ् । योगाय प्रभवति योग्यः । यौगिकः । अस्मिन्नेव ग्रन्थे श्लो० 1111. योगाय प्रभवतीति योग्यः । यत् । १७६७ । कर्मण उकञ् । (५.१.१०३ ) कर्मणे प्रभवति कार्मुकम् । माघे -- VI. 16. कुसुमकार्मुक कामुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy