SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ । अब टधिकार प्रकरणम् ॥ १९३७ । संशयमापन्नः । ५.१. ७३. सांशयिकः । १७३८ । योजनं गच्छति । ( ५.१, ७४ यौजनिकः । वा० । क्रोशशतयोजनशतयोल्पसङ्ख्यानन् । (3035.) कोशशतं गच्छति क्रौशशतिकः । यौजनशतिकः । १७३९ । पथः ष्कन् । (५. १. ७५) पो ङीषर्थः । पन्धान गच्छति पथिकः । पथिको ! 'पथः पाय व ' (सू. 1402) पथि जातः पन्धकः । बुन् । माघे-VI. 29. पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यति । सनयनाम्बुसखीजनसन्भ्रमा द्विधुरवन्धुरबन्धुरमैक्षत ॥ 1585 ॥ पथिकः । 'तत्र कुशलः पयः' (सू. 1363 ) इति बुन् । पथि कुशलः पथिकः । १७४० । पन्थो ण नित्यम् । (५. १.७६) पन्थान नित्यं गच्छति पान्थः । पान्था । अस्मिन्नेव ग्रन्ये श्लो. 1195. पान्थाम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy