SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ५२८ पाणिनिसूत्रव्याख्या १७४२ । कालात् । (५. १.७८) 'व्युष्टादिभ्योऽग्' (पू. 1769) इत्यतः प्रागधिकारोऽयम् । १७४३ । तेन निवृत्तम् । (५. १. ७९ ) अहा निर्वृत्तमाह्निकम् । ठञ् । 'तेन निर्वृत्तम्' (यू. 1280) कुशाम्वेन निर्वृत्ता कौशाम्बी नगरी । अण् । अनघराघवे--II. 30. ग–यज्ञवाटमधिष्ठाय क्रमेण कृतालिकस्य भगवतः कौशिकम्य प्रत्यनन्तरीभावः ।। 1586 ।। __ अह्ना दिवसेन निवृत्तमाह्निकम् । ठञ् । 'अहृष्ठावोरेव' (सू. 789 ) इति नियमात् टिलोपाभावः । अस्मिन्नेव ग्रन्थे श्लो० 1420. आह्निककृत्यम् । अहा निर्वतमाहिकम् । अहि भवमाह्निकम् । काल ठञ् । १७४४ । तमधीष्टो भृतो भूतो भावी । (५. १. ८०) अधीष्ट; सत्कृत्य व्यापारितः । भृतो वेतनेन क्रीतः । भूतः स्वसत्तया व्याप्तकालः । भावी तादृश एवानागतकालः । मासमधीष्टो मालिकोऽध्यापकः । मास भृतो मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः । मासं भावो मासिक उत्सवः । १७४५ । मासाद्वयसि यत्खनो । (५. १. ८१) मासं भूतो मास्यः मासीनः । .. .१७४६ । द्विगोर्यप् । (५. १. ८२) द्वौ मासौ भूतो द्विमास्यः । १७४७ । षण्मासाण्ण्यच्च । (५. १.८३) षग्मास्यः । यप् । ष,मास्यः । ण्यत् । षण्मासिकः । ठन् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy