SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ५२६ भट्टिकाव्ये - II. 20. पाणिनिसूत्रव्याख्या प्रतुष्टुवुः कर्म ततः प्रक्लृप्तैस्तैर्यज्ञियैर्द्रव्यगुणैर्यथावत् । दक्षिण्यदिष्टं कृतमाविंजी नैस्तद्यातुधानैश्चिचिते प्रसर्पत् ॥ 1582 1 दक्षिणा मर्हन्तीति दक्षिण्या : महामुनयः । यत् । १७३४ । स्थालीविलात् । (५.१.७० ) स्थालीबिलमर्हन्ति स्थालीबिलीया: स्थालीबिल्याः तण्डुलाः । पाकयोग्या इत्यर्थ: : १७३५ | यज्ञर्विग्भ्यां घञौ । (५.१.७१ ) यथासंख्यं स्तः । यज्ञमृत्विजं वा अर्हति यज्ञियः आर्त्विजीनो यजमानः । वा० । यज्ञर्विग्भ्यां तत्कर्मार्हतीत्युपसंख्यानम् । (3052. ) यज्ञियो देशः । आर्लिंजीन ऋत्विक् । भट्टिकाव्ये - XIV. 99. प्रतोदा जगलुर्वाममानञ्चुर्यज्ञिया मृगाः । ददाल भूः पुपूरे द्यौः कपीनामपि निस्वनैः || 1583 || यज्ञिया यज्ञार्हा मृगाः । घः । भट्टिकाव्ये - VII. 45. वेद्रिवत्सपरिग्राहा यज्ञियैस्संस्कृता द्विजैः । दृश्या मासतमादहः प्रागनिन्दितवेषभृत् ॥ 1584 ॥ यज्ञियैः यज्ञार्हैः । घः । द्विजैः । अस्मिन्नेव प्रन्ये श्लो० 1582. यज्ञियैः यज्ञकर्मा हैं : द्रव्यगणैः पशुसोमादिभिः । आत्विजीनैः ऋत्विकर्महिः । उभयत्र यथासङ्ख्यं घखनौ । । ॥ इत्याहयप्रकरणम् ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy