SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ ५२२ पाणिनिसूत्रव्याख्या चम्पूरामायणे-I. 12. ग- सोऽपि सुमन्त्रवचनाच्छान्ताधिः शान्ताकुटुम्बिनं सम्बन्धिनं मुनिमानीय वसिष्ठादिष्टमश्वमेघावरं सरयूरोघसि विधाय तत्र पुत्रीयामिटिं विधिवत्कर्तुमारभत ॥ 1572 ॥ पुत्रीयाम् । १७०७ । सर्वभूमिपृथिवीभ्यामणौ। (५. १ ४१) सर्वभूमेनिमित्तं संयोग उत्पातो वा सार्वभौमः । पार्थिवः । सर्वभूमिशब्दोऽनुशतिकादिषु पठ्यते। १७०८ । तस्येश्वरः । (५. १. ४२) १७०९ । तत्र विदित इति च । (५. १ ४३) सर्वभूमेरीधरः सर्वभूमौ विदितो वा सार्वभौमः पार्थिवः । रघुवंशे-IX. 4. जनपदे न गदः पदमादधा वभिभवः कुत एव सपत्नजः। क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे ।। 1573 ॥ पृथिव्या ईश्वरे पार्थिवे । अण् । अस्मिन्नेव ग्रन्थे श्लो० 675. पार्थिवानाम् । पूर्ववत् । १७१० । लोकसर्वलोकाट्ठञ् । (५. १. ४४) तत्र विदित इत्यर्थे लौकिकः । सावलौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः । अस्मिन्नेव ग्रन्थे श्लो० 260. सार्वलौकिका सर्वस्मिन् लोके विदितः । ठञ् । उभयपदवृद्धिः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy