SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ १७२४ । संख्यायाम्मज्ञानसमवाध्ययनेष्ठ । ५.:. २६ } इति कन् । अस्मिन्नेव अन्थे लो० 154. पञ्चानां सङ्घः पञ्चकम् । म क प्रत्ययः । माधे-XVIII. B. रामेण निस्सतकृयो हद्वानां चित्रं चक्रे पञ्चकं क्षत्रियास्त्रैः। रक्ताम्भोनिस्तत्क्षगादेव तस्मिन् संख्येऽसंख्याः प्रावहन्दीपकय 11 15: पञ्चकम् । पूर्ववत् । १७२५ । पक्तिविंशतित्रिंशचत्वारिंशत्पञ्चाशत्यष्टिममत्यातिनर तिशतम् । (५. १. ५९.) एते रूढिशब्दा निपात्यन्ते । भट्टिकाव्ये-VII. 91. त्रिंशत्तममहोऽतीतं मत्वा प्रत्यागमावधिम् । अकृतार्था विषीदन्तः परलोकमुपास्महे || 13751 त्रिंशत् । भट्टिकाव्ये--IX. 8. ततोऽशीतिसहस्रागि किङ्कराणां समादिशत् । इन्द्रजित्मूर्विनाशाय मारुतेः क्रोधमूर्छितः ।। 15761 अशीतिः। चम्पूरामायणे-I. 21. ग- एष मृगाकोऽपि मृगयायासपरिश्रान्तिविश्रान्त्यै ससन्ममं नमज्जनपरिवृने मज्जनगृहाभिमुखे दशमुखे तत्रत्यविचित्रतरशातकुम्भन्तम्भारपत्याप्रत्युप्तस्फटिकशिल साल
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy