SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ॥ अथप्रकरणम १६०० प्रष्ट | २५.६.४८१ | 'तेन तुल्यं ' ( स. 1778 ) इति बनि यति । ततः नाते । १६९२ । शतमानविंशतिकमहमवसनादण १५.१२७१ एभ्येोऽण् स्यात् । शतमानेन की शानमा शानि वासनम् | अर्धरावे - VII. 5. त्वर्थीयकव्यात्कपिकुलकबन्धव्यतिकरैः करालेयं निर्भुवनभयमद्यापि तनुते । अभूवम्मोरिह रमज्ये युवतयः सहस्रं महायुतीनां पतयः ॥ 3570 साहस्राः सहस्रपविणः। हनेपर। अस्मिन्नेव ग्रन्थ को 1:34. चतुर्व ਤਵੀਰਵਾਰ परिमाणनस्येत्यस्मिन्नर्थे अनेनान् । 'संख्यायायाम्संवत्सरख्यस्य च ( ) इत्युत्तरपदवृद्धिः । अस्मिन्नेव ग्रन्थे श्लो० 1418 शतसहस्रं परिमाणामस्येति शतसाहस्रम् | अण् । उत्तरपदवृद्धिः । १७०६ । पुवाच्छ च । ( ५. १. ४० ) चाद्यत् । पुत्रीयः पुत्र्यः ! रघुवंशे - X. ५. ऋश्यशृङ्गादयस्तस्य सन्नस्सन्तानकाङ्क्षिणः । आरेभिरे यतात्मानः पुत्रीयामिष्टिमृत्विज: ।: 3572 || पुत्रीयां पुत्रनिमित्ताम् । प्रत्ययः । 66
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy