SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या श्रुतप्रकाशं यशसा प्रकाशः प्रत्युजगामातिथिमातिथेयः ।। 1561 । अतिथिषु साधुरातिथेयः। मावे-XIY. 38. तत्प्रतीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् । आतिथ्यमनिवारितातिथिः कर्तुमाश्रमगुरुम्स नाश्रमत् ।। 1552 ।। अतिथिषु साधु आतिथेयम् । ढन् । कुमारसंभवे-V. 31. तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती। भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेप्वतिगौरवाः क्रियाः ॥ 1553 ।। अतिथिषु साध्वी आतिथेयी । ढजि ङीप् । अस्मिन्नेव ग्रन्थे श्लो. 1431. अतिथिषु साधूनि आतिथेयानि । अनर्घराघवे--IV. 69. ग- हा वत्से जानकि, निशाचराणामातिथेयीभवितुं दशरथगृहे प्रविष्टासि ॥ 1564॥ भट्टिकाव्य-IV. 8. वनेषु वासतेयेषु निवसम्पर्णसंस्तरे । शय्योत्थाय मृगान्विध्यन् नातिथेयो विचक्रमे ॥ 1555 || वसतौ साधुषु वासतेयेषु । वसतियोग्येषु । अतिथिषु साधुरातिथेयः । ढन् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy