SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ माधे-XIV. 9. स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधञ्च यत् । तीर्थगामि करवै विधानत क्षज्जुषस्व जुड़वानि चानले ! 1556 : स्वपतौ स्वामिनि साधु स्वापनेयं वित्तम् । ढन ! १६५७ } सभाया यः। (४.४.१०५) सभ्यः । माघे-XIV. 53. इत्थमत्र विततक्रमे क्रतो वीक्ष्य धर्ममथ धर्मजन्मना । अर्घदानमनुचोदितो वच सभ्यमभ्यधित शन्तनोस्सुतः ।। 1557 ।। सभायां साधु सभ्यं वचः । यप्रत्ययः । १६५८ । समानतीर्थे वासी । (४. ४. १०७) वसतीति वासी। समाने तीर्थे गुरौ वसतीति सतीर्थ्यः । 'तीर्थे ये । (सू. 1016) इति समानस्य सः । १६५९ । समानोदरे शयित ओ चोदात्तः। (४. ४. १०८) समाने उदरे शयितः समानोदर्यो पाता । 'विभाषोदरे ' (सू. 1016 ) इति वैकल्पिकस्समानस्य सभावः । .. १६६० । सोदराद्यः । (४. ४. १०९) सोदयः । अर्थ: प्राग्वत् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy